Declension table of ?samprīṇita

Deva

NeuterSingularDualPlural
Nominativesamprīṇitam samprīṇite samprīṇitāni
Vocativesamprīṇita samprīṇite samprīṇitāni
Accusativesamprīṇitam samprīṇite samprīṇitāni
Instrumentalsamprīṇitena samprīṇitābhyām samprīṇitaiḥ
Dativesamprīṇitāya samprīṇitābhyām samprīṇitebhyaḥ
Ablativesamprīṇitāt samprīṇitābhyām samprīṇitebhyaḥ
Genitivesamprīṇitasya samprīṇitayoḥ samprīṇitānām
Locativesamprīṇite samprīṇitayoḥ samprīṇiteṣu

Compound samprīṇita -

Adverb -samprīṇitam -samprīṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria