Declension table of samprīṇitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samprīṇitaḥ | samprīṇitau | samprīṇitāḥ |
Vocative | samprīṇita | samprīṇitau | samprīṇitāḥ |
Accusative | samprīṇitam | samprīṇitau | samprīṇitān |
Instrumental | samprīṇitena | samprīṇitābhyām | samprīṇitaiḥ |
Dative | samprīṇitāya | samprīṇitābhyām | samprīṇitebhyaḥ |
Ablative | samprīṇitāt | samprīṇitābhyām | samprīṇitebhyaḥ |
Genitive | samprīṇitasya | samprīṇitayoḥ | samprīṇitānām |
Locative | samprīṇite | samprīṇitayoḥ | samprīṇiteṣu |