Declension table of ?samprīṇita

Deva

MasculineSingularDualPlural
Nominativesamprīṇitaḥ samprīṇitau samprīṇitāḥ
Vocativesamprīṇita samprīṇitau samprīṇitāḥ
Accusativesamprīṇitam samprīṇitau samprīṇitān
Instrumentalsamprīṇitena samprīṇitābhyām samprīṇitaiḥ samprīṇitebhiḥ
Dativesamprīṇitāya samprīṇitābhyām samprīṇitebhyaḥ
Ablativesamprīṇitāt samprīṇitābhyām samprīṇitebhyaḥ
Genitivesamprīṇitasya samprīṇitayoḥ samprīṇitānām
Locativesamprīṇite samprīṇitayoḥ samprīṇiteṣu

Compound samprīṇita -

Adverb -samprīṇitam -samprīṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria