Declension table of ?samprīṇana

Deva

NeuterSingularDualPlural
Nominativesamprīṇanam samprīṇane samprīṇanāni
Vocativesamprīṇana samprīṇane samprīṇanāni
Accusativesamprīṇanam samprīṇane samprīṇanāni
Instrumentalsamprīṇanena samprīṇanābhyām samprīṇanaiḥ
Dativesamprīṇanāya samprīṇanābhyām samprīṇanebhyaḥ
Ablativesamprīṇanāt samprīṇanābhyām samprīṇanebhyaḥ
Genitivesamprīṇanasya samprīṇanayoḥ samprīṇanānām
Locativesamprīṇane samprīṇanayoḥ samprīṇaneṣu

Compound samprīṇana -

Adverb -samprīṇanam -samprīṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria