Declension table of samprerṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samprerṇā | samprerṇe | samprerṇāḥ |
Vocative | samprerṇe | samprerṇe | samprerṇāḥ |
Accusative | samprerṇām | samprerṇe | samprerṇāḥ |
Instrumental | samprerṇayā | samprerṇābhyām | samprerṇābhiḥ |
Dative | samprerṇāyai | samprerṇābhyām | samprerṇābhyaḥ |
Ablative | samprerṇāyāḥ | samprerṇābhyām | samprerṇābhyaḥ |
Genitive | samprerṇāyāḥ | samprerṇayoḥ | samprerṇānām |
Locative | samprerṇāyām | samprerṇayoḥ | samprerṇāsu |