Declension table of samprerṇa

Deva

MasculineSingularDualPlural
Nominativesamprerṇaḥ samprerṇau samprerṇāḥ
Vocativesamprerṇa samprerṇau samprerṇāḥ
Accusativesamprerṇam samprerṇau samprerṇān
Instrumentalsamprerṇena samprerṇābhyām samprerṇaiḥ
Dativesamprerṇāya samprerṇābhyām samprerṇebhyaḥ
Ablativesamprerṇāt samprerṇābhyām samprerṇebhyaḥ
Genitivesamprerṇasya samprerṇayoḥ samprerṇānām
Locativesamprerṇe samprerṇayoḥ samprerṇeṣu

Compound samprerṇa -

Adverb -samprerṇam -samprerṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria