Declension table of ?samprepsu

Deva

MasculineSingularDualPlural
Nominativesamprepsuḥ samprepsū samprepsavaḥ
Vocativesamprepso samprepsū samprepsavaḥ
Accusativesamprepsum samprepsū samprepsūn
Instrumentalsamprepsunā samprepsubhyām samprepsubhiḥ
Dativesamprepsave samprepsubhyām samprepsubhyaḥ
Ablativesamprepsoḥ samprepsubhyām samprepsubhyaḥ
Genitivesamprepsoḥ samprepsvoḥ samprepsūnām
Locativesamprepsau samprepsvoḥ samprepsuṣu

Compound samprepsu -

Adverb -samprepsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria