Declension table of samprekṣaka

Deva

MasculineSingularDualPlural
Nominativesamprekṣakaḥ samprekṣakau samprekṣakāḥ
Vocativesamprekṣaka samprekṣakau samprekṣakāḥ
Accusativesamprekṣakam samprekṣakau samprekṣakān
Instrumentalsamprekṣakeṇa samprekṣakābhyām samprekṣakaiḥ samprekṣakebhiḥ
Dativesamprekṣakāya samprekṣakābhyām samprekṣakebhyaḥ
Ablativesamprekṣakāt samprekṣakābhyām samprekṣakebhyaḥ
Genitivesamprekṣakasya samprekṣakayoḥ samprekṣakāṇām
Locativesamprekṣake samprekṣakayoḥ samprekṣakeṣu

Compound samprekṣaka -

Adverb -samprekṣakam -samprekṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria