Declension table of samprekṣaṇa

Deva

NeuterSingularDualPlural
Nominativesamprekṣaṇam samprekṣaṇe samprekṣaṇāni
Vocativesamprekṣaṇa samprekṣaṇe samprekṣaṇāni
Accusativesamprekṣaṇam samprekṣaṇe samprekṣaṇāni
Instrumentalsamprekṣaṇena samprekṣaṇābhyām samprekṣaṇaiḥ
Dativesamprekṣaṇāya samprekṣaṇābhyām samprekṣaṇebhyaḥ
Ablativesamprekṣaṇāt samprekṣaṇābhyām samprekṣaṇebhyaḥ
Genitivesamprekṣaṇasya samprekṣaṇayoḥ samprekṣaṇānām
Locativesamprekṣaṇe samprekṣaṇayoḥ samprekṣaṇeṣu

Compound samprekṣaṇa -

Adverb -samprekṣaṇam -samprekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria