Declension table of sampreṣitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampreṣitā | sampreṣite | sampreṣitāḥ |
Vocative | sampreṣite | sampreṣite | sampreṣitāḥ |
Accusative | sampreṣitām | sampreṣite | sampreṣitāḥ |
Instrumental | sampreṣitayā | sampreṣitābhyām | sampreṣitābhiḥ |
Dative | sampreṣitāyai | sampreṣitābhyām | sampreṣitābhyaḥ |
Ablative | sampreṣitāyāḥ | sampreṣitābhyām | sampreṣitābhyaḥ |
Genitive | sampreṣitāyāḥ | sampreṣitayoḥ | sampreṣitānām |
Locative | sampreṣitāyām | sampreṣitayoḥ | sampreṣitāsu |