Declension table of ?sampreṣitā

Deva

FeminineSingularDualPlural
Nominativesampreṣitā sampreṣite sampreṣitāḥ
Vocativesampreṣite sampreṣite sampreṣitāḥ
Accusativesampreṣitām sampreṣite sampreṣitāḥ
Instrumentalsampreṣitayā sampreṣitābhyām sampreṣitābhiḥ
Dativesampreṣitāyai sampreṣitābhyām sampreṣitābhyaḥ
Ablativesampreṣitāyāḥ sampreṣitābhyām sampreṣitābhyaḥ
Genitivesampreṣitāyāḥ sampreṣitayoḥ sampreṣitānām
Locativesampreṣitāyām sampreṣitayoḥ sampreṣitāsu

Adverb -sampreṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria