Declension table of ?sampreṣita

Deva

NeuterSingularDualPlural
Nominativesampreṣitam sampreṣite sampreṣitāni
Vocativesampreṣita sampreṣite sampreṣitāni
Accusativesampreṣitam sampreṣite sampreṣitāni
Instrumentalsampreṣitena sampreṣitābhyām sampreṣitaiḥ
Dativesampreṣitāya sampreṣitābhyām sampreṣitebhyaḥ
Ablativesampreṣitāt sampreṣitābhyām sampreṣitebhyaḥ
Genitivesampreṣitasya sampreṣitayoḥ sampreṣitānām
Locativesampreṣite sampreṣitayoḥ sampreṣiteṣu

Compound sampreṣita -

Adverb -sampreṣitam -sampreṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria