Declension table of sampreṣitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampreṣitam | sampreṣite | sampreṣitāni |
Vocative | sampreṣita | sampreṣite | sampreṣitāni |
Accusative | sampreṣitam | sampreṣite | sampreṣitāni |
Instrumental | sampreṣitena | sampreṣitābhyām | sampreṣitaiḥ |
Dative | sampreṣitāya | sampreṣitābhyām | sampreṣitebhyaḥ |
Ablative | sampreṣitāt | sampreṣitābhyām | sampreṣitebhyaḥ |
Genitive | sampreṣitasya | sampreṣitayoḥ | sampreṣitānām |
Locative | sampreṣite | sampreṣitayoḥ | sampreṣiteṣu |