Declension table of ?sampreṣa

Deva

MasculineSingularDualPlural
Nominativesampreṣaḥ sampreṣau sampreṣāḥ
Vocativesampreṣa sampreṣau sampreṣāḥ
Accusativesampreṣam sampreṣau sampreṣān
Instrumentalsampreṣeṇa sampreṣābhyām sampreṣaiḥ sampreṣebhiḥ
Dativesampreṣāya sampreṣābhyām sampreṣebhyaḥ
Ablativesampreṣāt sampreṣābhyām sampreṣebhyaḥ
Genitivesampreṣasya sampreṣayoḥ sampreṣāṇām
Locativesampreṣe sampreṣayoḥ sampreṣeṣu

Compound sampreṣa -

Adverb -sampreṣam -sampreṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria