Declension table of ?sampraśritā

Deva

FeminineSingularDualPlural
Nominativesampraśritā sampraśrite sampraśritāḥ
Vocativesampraśrite sampraśrite sampraśritāḥ
Accusativesampraśritām sampraśrite sampraśritāḥ
Instrumentalsampraśritayā sampraśritābhyām sampraśritābhiḥ
Dativesampraśritāyai sampraśritābhyām sampraśritābhyaḥ
Ablativesampraśritāyāḥ sampraśritābhyām sampraśritābhyaḥ
Genitivesampraśritāyāḥ sampraśritayoḥ sampraśritānām
Locativesampraśritāyām sampraśritayoḥ sampraśritāsu

Adverb -sampraśritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria