Declension table of ?sampraśrita

Deva

NeuterSingularDualPlural
Nominativesampraśritam sampraśrite sampraśritāni
Vocativesampraśrita sampraśrite sampraśritāni
Accusativesampraśritam sampraśrite sampraśritāni
Instrumentalsampraśritena sampraśritābhyām sampraśritaiḥ
Dativesampraśritāya sampraśritābhyām sampraśritebhyaḥ
Ablativesampraśritāt sampraśritābhyām sampraśritebhyaḥ
Genitivesampraśritasya sampraśritayoḥ sampraśritānām
Locativesampraśrite sampraśritayoḥ sampraśriteṣu

Compound sampraśrita -

Adverb -sampraśritam -sampraśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria