Declension table of ?sampraśrita

Deva

MasculineSingularDualPlural
Nominativesampraśritaḥ sampraśritau sampraśritāḥ
Vocativesampraśrita sampraśritau sampraśritāḥ
Accusativesampraśritam sampraśritau sampraśritān
Instrumentalsampraśritena sampraśritābhyām sampraśritaiḥ sampraśritebhiḥ
Dativesampraśritāya sampraśritābhyām sampraśritebhyaḥ
Ablativesampraśritāt sampraśritābhyām sampraśritebhyaḥ
Genitivesampraśritasya sampraśritayoḥ sampraśritānām
Locativesampraśrite sampraśritayoḥ sampraśriteṣu

Compound sampraśrita -

Adverb -sampraśritam -sampraśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria