Declension table of ?sampraśraya

Deva

MasculineSingularDualPlural
Nominativesampraśrayaḥ sampraśrayau sampraśrayāḥ
Vocativesampraśraya sampraśrayau sampraśrayāḥ
Accusativesampraśrayam sampraśrayau sampraśrayān
Instrumentalsampraśrayeṇa sampraśrayābhyām sampraśrayaiḥ sampraśrayebhiḥ
Dativesampraśrayāya sampraśrayābhyām sampraśrayebhyaḥ
Ablativesampraśrayāt sampraśrayābhyām sampraśrayebhyaḥ
Genitivesampraśrayasya sampraśrayayoḥ sampraśrayāṇām
Locativesampraśraye sampraśrayayoḥ sampraśrayeṣu

Compound sampraśraya -

Adverb -sampraśrayam -sampraśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria