Declension table of ?sampraśāntā

Deva

FeminineSingularDualPlural
Nominativesampraśāntā sampraśānte sampraśāntāḥ
Vocativesampraśānte sampraśānte sampraśāntāḥ
Accusativesampraśāntām sampraśānte sampraśāntāḥ
Instrumentalsampraśāntayā sampraśāntābhyām sampraśāntābhiḥ
Dativesampraśāntāyai sampraśāntābhyām sampraśāntābhyaḥ
Ablativesampraśāntāyāḥ sampraśāntābhyām sampraśāntābhyaḥ
Genitivesampraśāntāyāḥ sampraśāntayoḥ sampraśāntānām
Locativesampraśāntāyām sampraśāntayoḥ sampraśāntāsu

Adverb -sampraśāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria