Declension table of ?samprayuktā

Deva

FeminineSingularDualPlural
Nominativesamprayuktā samprayukte samprayuktāḥ
Vocativesamprayukte samprayukte samprayuktāḥ
Accusativesamprayuktām samprayukte samprayuktāḥ
Instrumentalsamprayuktayā samprayuktābhyām samprayuktābhiḥ
Dativesamprayuktāyai samprayuktābhyām samprayuktābhyaḥ
Ablativesamprayuktāyāḥ samprayuktābhyām samprayuktābhyaḥ
Genitivesamprayuktāyāḥ samprayuktayoḥ samprayuktānām
Locativesamprayuktāyām samprayuktayoḥ samprayuktāsu

Adverb -samprayuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria