Declension table of ?samprayoktavyā

Deva

FeminineSingularDualPlural
Nominativesamprayoktavyā samprayoktavye samprayoktavyāḥ
Vocativesamprayoktavye samprayoktavye samprayoktavyāḥ
Accusativesamprayoktavyām samprayoktavye samprayoktavyāḥ
Instrumentalsamprayoktavyayā samprayoktavyābhyām samprayoktavyābhiḥ
Dativesamprayoktavyāyai samprayoktavyābhyām samprayoktavyābhyaḥ
Ablativesamprayoktavyāyāḥ samprayoktavyābhyām samprayoktavyābhyaḥ
Genitivesamprayoktavyāyāḥ samprayoktavyayoḥ samprayoktavyānām
Locativesamprayoktavyāyām samprayoktavyayoḥ samprayoktavyāsu

Adverb -samprayoktavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria