Declension table of ?samprayojya

Deva

NeuterSingularDualPlural
Nominativesamprayojyam samprayojye samprayojyāni
Vocativesamprayojya samprayojye samprayojyāni
Accusativesamprayojyam samprayojye samprayojyāni
Instrumentalsamprayojyena samprayojyābhyām samprayojyaiḥ
Dativesamprayojyāya samprayojyābhyām samprayojyebhyaḥ
Ablativesamprayojyāt samprayojyābhyām samprayojyebhyaḥ
Genitivesamprayojyasya samprayojyayoḥ samprayojyānām
Locativesamprayojye samprayojyayoḥ samprayojyeṣu

Compound samprayojya -

Adverb -samprayojyam -samprayojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria