Declension table of ?samprayojya

Deva

MasculineSingularDualPlural
Nominativesamprayojyaḥ samprayojyau samprayojyāḥ
Vocativesamprayojya samprayojyau samprayojyāḥ
Accusativesamprayojyam samprayojyau samprayojyān
Instrumentalsamprayojyena samprayojyābhyām samprayojyaiḥ samprayojyebhiḥ
Dativesamprayojyāya samprayojyābhyām samprayojyebhyaḥ
Ablativesamprayojyāt samprayojyābhyām samprayojyebhyaḥ
Genitivesamprayojyasya samprayojyayoḥ samprayojyānām
Locativesamprayojye samprayojyayoḥ samprayojyeṣu

Compound samprayojya -

Adverb -samprayojyam -samprayojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria