Declension table of samprayojita

Deva

MasculineSingularDualPlural
Nominativesamprayojitaḥ samprayojitau samprayojitāḥ
Vocativesamprayojita samprayojitau samprayojitāḥ
Accusativesamprayojitam samprayojitau samprayojitān
Instrumentalsamprayojitena samprayojitābhyām samprayojitaiḥ samprayojitebhiḥ
Dativesamprayojitāya samprayojitābhyām samprayojitebhyaḥ
Ablativesamprayojitāt samprayojitābhyām samprayojitebhyaḥ
Genitivesamprayojitasya samprayojitayoḥ samprayojitānām
Locativesamprayojite samprayojitayoḥ samprayojiteṣu

Compound samprayojita -

Adverb -samprayojitam -samprayojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria