Declension table of ?samprayogikā

Deva

FeminineSingularDualPlural
Nominativesamprayogikā samprayogike samprayogikāḥ
Vocativesamprayogike samprayogike samprayogikāḥ
Accusativesamprayogikām samprayogike samprayogikāḥ
Instrumentalsamprayogikayā samprayogikābhyām samprayogikābhiḥ
Dativesamprayogikāyai samprayogikābhyām samprayogikābhyaḥ
Ablativesamprayogikāyāḥ samprayogikābhyām samprayogikābhyaḥ
Genitivesamprayogikāyāḥ samprayogikayoḥ samprayogikāṇām
Locativesamprayogikāyām samprayogikayoḥ samprayogikāsu

Adverb -samprayogikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria