Declension table of samprayoga

Deva

MasculineSingularDualPlural
Nominativesamprayogaḥ samprayogau samprayogāḥ
Vocativesamprayoga samprayogau samprayogāḥ
Accusativesamprayogam samprayogau samprayogān
Instrumentalsamprayogeṇa samprayogābhyām samprayogaiḥ samprayogebhiḥ
Dativesamprayogāya samprayogābhyām samprayogebhyaḥ
Ablativesamprayogāt samprayogābhyām samprayogebhyaḥ
Genitivesamprayogasya samprayogayoḥ samprayogāṇām
Locativesamprayoge samprayogayoḥ samprayogeṣu

Compound samprayoga -

Adverb -samprayogam -samprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria