Declension table of ?samprayāta

Deva

NeuterSingularDualPlural
Nominativesamprayātam samprayāte samprayātāni
Vocativesamprayāta samprayāte samprayātāni
Accusativesamprayātam samprayāte samprayātāni
Instrumentalsamprayātena samprayātābhyām samprayātaiḥ
Dativesamprayātāya samprayātābhyām samprayātebhyaḥ
Ablativesamprayātāt samprayātābhyām samprayātebhyaḥ
Genitivesamprayātasya samprayātayoḥ samprayātānām
Locativesamprayāte samprayātayoḥ samprayāteṣu

Compound samprayāta -

Adverb -samprayātam -samprayātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria