Declension table of ?sampravyathita

Deva

NeuterSingularDualPlural
Nominativesampravyathitam sampravyathite sampravyathitāni
Vocativesampravyathita sampravyathite sampravyathitāni
Accusativesampravyathitam sampravyathite sampravyathitāni
Instrumentalsampravyathitena sampravyathitābhyām sampravyathitaiḥ
Dativesampravyathitāya sampravyathitābhyām sampravyathitebhyaḥ
Ablativesampravyathitāt sampravyathitābhyām sampravyathitebhyaḥ
Genitivesampravyathitasya sampravyathitayoḥ sampravyathitānām
Locativesampravyathite sampravyathitayoḥ sampravyathiteṣu

Compound sampravyathita -

Adverb -sampravyathitam -sampravyathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria