Declension table of sampraviṣṭa

Deva

MasculineSingularDualPlural
Nominativesampraviṣṭaḥ sampraviṣṭau sampraviṣṭāḥ
Vocativesampraviṣṭa sampraviṣṭau sampraviṣṭāḥ
Accusativesampraviṣṭam sampraviṣṭau sampraviṣṭān
Instrumentalsampraviṣṭena sampraviṣṭābhyām sampraviṣṭaiḥ
Dativesampraviṣṭāya sampraviṣṭābhyām sampraviṣṭebhyaḥ
Ablativesampraviṣṭāt sampraviṣṭābhyām sampraviṣṭebhyaḥ
Genitivesampraviṣṭasya sampraviṣṭayoḥ sampraviṣṭānām
Locativesampraviṣṭe sampraviṣṭayoḥ sampraviṣṭeṣu

Compound sampraviṣṭa -

Adverb -sampraviṣṭam -sampraviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria