Declension table of ?sampraveśitā

Deva

FeminineSingularDualPlural
Nominativesampraveśitā sampraveśite sampraveśitāḥ
Vocativesampraveśite sampraveśite sampraveśitāḥ
Accusativesampraveśitām sampraveśite sampraveśitāḥ
Instrumentalsampraveśitayā sampraveśitābhyām sampraveśitābhiḥ
Dativesampraveśitāyai sampraveśitābhyām sampraveśitābhyaḥ
Ablativesampraveśitāyāḥ sampraveśitābhyām sampraveśitābhyaḥ
Genitivesampraveśitāyāḥ sampraveśitayoḥ sampraveśitānām
Locativesampraveśitāyām sampraveśitayoḥ sampraveśitāsu

Adverb -sampraveśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria