Declension table of ?sampraveśita

Deva

NeuterSingularDualPlural
Nominativesampraveśitam sampraveśite sampraveśitāni
Vocativesampraveśita sampraveśite sampraveśitāni
Accusativesampraveśitam sampraveśite sampraveśitāni
Instrumentalsampraveśitena sampraveśitābhyām sampraveśitaiḥ
Dativesampraveśitāya sampraveśitābhyām sampraveśitebhyaḥ
Ablativesampraveśitāt sampraveśitābhyām sampraveśitebhyaḥ
Genitivesampraveśitasya sampraveśitayoḥ sampraveśitānām
Locativesampraveśite sampraveśitayoḥ sampraveśiteṣu

Compound sampraveśita -

Adverb -sampraveśitam -sampraveśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria