Declension table of ?sampraveśa

Deva

MasculineSingularDualPlural
Nominativesampraveśaḥ sampraveśau sampraveśāḥ
Vocativesampraveśa sampraveśau sampraveśāḥ
Accusativesampraveśam sampraveśau sampraveśān
Instrumentalsampraveśena sampraveśābhyām sampraveśaiḥ sampraveśebhiḥ
Dativesampraveśāya sampraveśābhyām sampraveśebhyaḥ
Ablativesampraveśāt sampraveśābhyām sampraveśebhyaḥ
Genitivesampraveśasya sampraveśayoḥ sampraveśānām
Locativesampraveśe sampraveśayoḥ sampraveśeṣu

Compound sampraveśa -

Adverb -sampraveśam -sampraveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria