Declension table of ?sampravartin

Deva

NeuterSingularDualPlural
Nominativesampravarti sampravartinī sampravartīni
Vocativesampravartin sampravarti sampravartinī sampravartīni
Accusativesampravarti sampravartinī sampravartīni
Instrumentalsampravartinā sampravartibhyām sampravartibhiḥ
Dativesampravartine sampravartibhyām sampravartibhyaḥ
Ablativesampravartinaḥ sampravartibhyām sampravartibhyaḥ
Genitivesampravartinaḥ sampravartinoḥ sampravartinām
Locativesampravartini sampravartinoḥ sampravartiṣu

Compound sampravarti -

Adverb -sampravarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria