Declension table of ?sampravartaka

Deva

NeuterSingularDualPlural
Nominativesampravartakam sampravartake sampravartakāni
Vocativesampravartaka sampravartake sampravartakāni
Accusativesampravartakam sampravartake sampravartakāni
Instrumentalsampravartakena sampravartakābhyām sampravartakaiḥ
Dativesampravartakāya sampravartakābhyām sampravartakebhyaḥ
Ablativesampravartakāt sampravartakābhyām sampravartakebhyaḥ
Genitivesampravartakasya sampravartakayoḥ sampravartakānām
Locativesampravartake sampravartakayoḥ sampravartakeṣu

Compound sampravartaka -

Adverb -sampravartakam -sampravartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria