Declension table of ?sampravartaka

Deva

MasculineSingularDualPlural
Nominativesampravartakaḥ sampravartakau sampravartakāḥ
Vocativesampravartaka sampravartakau sampravartakāḥ
Accusativesampravartakam sampravartakau sampravartakān
Instrumentalsampravartakena sampravartakābhyām sampravartakaiḥ sampravartakebhiḥ
Dativesampravartakāya sampravartakābhyām sampravartakebhyaḥ
Ablativesampravartakāt sampravartakābhyām sampravartakebhyaḥ
Genitivesampravartakasya sampravartakayoḥ sampravartakānām
Locativesampravartake sampravartakayoḥ sampravartakeṣu

Compound sampravartaka -

Adverb -sampravartakam -sampravartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria