Declension table of ?sampravāha

Deva

MasculineSingularDualPlural
Nominativesampravāhaḥ sampravāhau sampravāhāḥ
Vocativesampravāha sampravāhau sampravāhāḥ
Accusativesampravāham sampravāhau sampravāhān
Instrumentalsampravāheṇa sampravāhābhyām sampravāhaiḥ sampravāhebhiḥ
Dativesampravāhāya sampravāhābhyām sampravāhebhyaḥ
Ablativesampravāhāt sampravāhābhyām sampravāhebhyaḥ
Genitivesampravāhasya sampravāhayoḥ sampravāhāṇām
Locativesampravāhe sampravāhayoḥ sampravāheṣu

Compound sampravāha -

Adverb -sampravāham -sampravāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria