Declension table of sampravāditaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampravāditam | sampravādite | sampravāditāni |
Vocative | sampravādita | sampravādite | sampravāditāni |
Accusative | sampravāditam | sampravādite | sampravāditāni |
Instrumental | sampravāditena | sampravāditābhyām | sampravāditaiḥ |
Dative | sampravāditāya | sampravāditābhyām | sampravāditebhyaḥ |
Ablative | sampravāditāt | sampravāditābhyām | sampravāditebhyaḥ |
Genitive | sampravāditasya | sampravāditayoḥ | sampravāditānām |
Locative | sampravādite | sampravāditayoḥ | sampravāditeṣu |