Declension table of ?sampravādana

Deva

NeuterSingularDualPlural
Nominativesampravādanam sampravādane sampravādanāni
Vocativesampravādana sampravādane sampravādanāni
Accusativesampravādanam sampravādane sampravādanāni
Instrumentalsampravādanena sampravādanābhyām sampravādanaiḥ
Dativesampravādanāya sampravādanābhyām sampravādanebhyaḥ
Ablativesampravādanāt sampravādanābhyām sampravādanebhyaḥ
Genitivesampravādanasya sampravādanayoḥ sampravādanānām
Locativesampravādane sampravādanayoḥ sampravādaneṣu

Compound sampravādana -

Adverb -sampravādanam -sampravādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria