Declension table of sampravāda

Deva

MasculineSingularDualPlural
Nominativesampravādaḥ sampravādau sampravādāḥ
Vocativesampravāda sampravādau sampravādāḥ
Accusativesampravādam sampravādau sampravādān
Instrumentalsampravādena sampravādābhyām sampravādaiḥ
Dativesampravādāya sampravādābhyām sampravādebhyaḥ
Ablativesampravādāt sampravādābhyām sampravādebhyaḥ
Genitivesampravādasya sampravādayoḥ sampravādānām
Locativesampravāde sampravādayoḥ sampravādeṣu

Compound sampravāda -

Adverb -sampravādam -sampravādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria