Declension table of ?sampravṛtti

Deva

FeminineSingularDualPlural
Nominativesampravṛttiḥ sampravṛttī sampravṛttayaḥ
Vocativesampravṛtte sampravṛttī sampravṛttayaḥ
Accusativesampravṛttim sampravṛttī sampravṛttīḥ
Instrumentalsampravṛttyā sampravṛttibhyām sampravṛttibhiḥ
Dativesampravṛttyai sampravṛttaye sampravṛttibhyām sampravṛttibhyaḥ
Ablativesampravṛttyāḥ sampravṛtteḥ sampravṛttibhyām sampravṛttibhyaḥ
Genitivesampravṛttyāḥ sampravṛtteḥ sampravṛttyoḥ sampravṛttīnām
Locativesampravṛttyām sampravṛttau sampravṛttyoḥ sampravṛttiṣu

Compound sampravṛtti -

Adverb -sampravṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria