Declension table of sampravṛttaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampravṛttam | sampravṛtte | sampravṛttāni |
Vocative | sampravṛtta | sampravṛtte | sampravṛttāni |
Accusative | sampravṛttam | sampravṛtte | sampravṛttāni |
Instrumental | sampravṛttena | sampravṛttābhyām | sampravṛttaiḥ |
Dative | sampravṛttāya | sampravṛttābhyām | sampravṛttebhyaḥ |
Ablative | sampravṛttāt | sampravṛttābhyām | sampravṛttebhyaḥ |
Genitive | sampravṛttasya | sampravṛttayoḥ | sampravṛttānām |
Locative | sampravṛtte | sampravṛttayoḥ | sampravṛtteṣu |