Declension table of ?sampravṛtta

Deva

NeuterSingularDualPlural
Nominativesampravṛttam sampravṛtte sampravṛttāni
Vocativesampravṛtta sampravṛtte sampravṛttāni
Accusativesampravṛttam sampravṛtte sampravṛttāni
Instrumentalsampravṛttena sampravṛttābhyām sampravṛttaiḥ
Dativesampravṛttāya sampravṛttābhyām sampravṛttebhyaḥ
Ablativesampravṛttāt sampravṛttābhyām sampravṛttebhyaḥ
Genitivesampravṛttasya sampravṛttayoḥ sampravṛttānām
Locativesampravṛtte sampravṛttayoḥ sampravṛtteṣu

Compound sampravṛtta -

Adverb -sampravṛttam -sampravṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria