Declension table of ?sampravṛṣṭā

Deva

FeminineSingularDualPlural
Nominativesampravṛṣṭā sampravṛṣṭe sampravṛṣṭāḥ
Vocativesampravṛṣṭe sampravṛṣṭe sampravṛṣṭāḥ
Accusativesampravṛṣṭām sampravṛṣṭe sampravṛṣṭāḥ
Instrumentalsampravṛṣṭayā sampravṛṣṭābhyām sampravṛṣṭābhiḥ
Dativesampravṛṣṭāyai sampravṛṣṭābhyām sampravṛṣṭābhyaḥ
Ablativesampravṛṣṭāyāḥ sampravṛṣṭābhyām sampravṛṣṭābhyaḥ
Genitivesampravṛṣṭāyāḥ sampravṛṣṭayoḥ sampravṛṣṭānām
Locativesampravṛṣṭāyām sampravṛṣṭayoḥ sampravṛṣṭāsu

Adverb -sampravṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria