Declension table of ?sampravṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesampravṛṣṭaḥ sampravṛṣṭau sampravṛṣṭāḥ
Vocativesampravṛṣṭa sampravṛṣṭau sampravṛṣṭāḥ
Accusativesampravṛṣṭam sampravṛṣṭau sampravṛṣṭān
Instrumentalsampravṛṣṭena sampravṛṣṭābhyām sampravṛṣṭaiḥ sampravṛṣṭebhiḥ
Dativesampravṛṣṭāya sampravṛṣṭābhyām sampravṛṣṭebhyaḥ
Ablativesampravṛṣṭāt sampravṛṣṭābhyām sampravṛṣṭebhyaḥ
Genitivesampravṛṣṭasya sampravṛṣṭayoḥ sampravṛṣṭānām
Locativesampravṛṣṭe sampravṛṣṭayoḥ sampravṛṣṭeṣu

Compound sampravṛṣṭa -

Adverb -sampravṛṣṭam -sampravṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria