Declension table of sampravṛṣṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampravṛṣṭaḥ | sampravṛṣṭau | sampravṛṣṭāḥ |
Vocative | sampravṛṣṭa | sampravṛṣṭau | sampravṛṣṭāḥ |
Accusative | sampravṛṣṭam | sampravṛṣṭau | sampravṛṣṭān |
Instrumental | sampravṛṣṭena | sampravṛṣṭābhyām | sampravṛṣṭaiḥ |
Dative | sampravṛṣṭāya | sampravṛṣṭābhyām | sampravṛṣṭebhyaḥ |
Ablative | sampravṛṣṭāt | sampravṛṣṭābhyām | sampravṛṣṭebhyaḥ |
Genitive | sampravṛṣṭasya | sampravṛṣṭayoḥ | sampravṛṣṭānām |
Locative | sampravṛṣṭe | sampravṛṣṭayoḥ | sampravṛṣṭeṣu |