Declension table of ?sampratyavekṣaṇatā

Deva

FeminineSingularDualPlural
Nominativesampratyavekṣaṇatā sampratyavekṣaṇate sampratyavekṣaṇatāḥ
Vocativesampratyavekṣaṇate sampratyavekṣaṇate sampratyavekṣaṇatāḥ
Accusativesampratyavekṣaṇatām sampratyavekṣaṇate sampratyavekṣaṇatāḥ
Instrumentalsampratyavekṣaṇatayā sampratyavekṣaṇatābhyām sampratyavekṣaṇatābhiḥ
Dativesampratyavekṣaṇatāyai sampratyavekṣaṇatābhyām sampratyavekṣaṇatābhyaḥ
Ablativesampratyavekṣaṇatāyāḥ sampratyavekṣaṇatābhyām sampratyavekṣaṇatābhyaḥ
Genitivesampratyavekṣaṇatāyāḥ sampratyavekṣaṇatayoḥ sampratyavekṣaṇatānām
Locativesampratyavekṣaṇatāyām sampratyavekṣaṇatayoḥ sampratyavekṣaṇatāsu

Adverb -sampratyavekṣaṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria