Declension table of sampratyāyakatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampratyāyakatvam | sampratyāyakatve | sampratyāyakatvāni |
Vocative | sampratyāyakatva | sampratyāyakatve | sampratyāyakatvāni |
Accusative | sampratyāyakatvam | sampratyāyakatve | sampratyāyakatvāni |
Instrumental | sampratyāyakatvena | sampratyāyakatvābhyām | sampratyāyakatvaiḥ |
Dative | sampratyāyakatvāya | sampratyāyakatvābhyām | sampratyāyakatvebhyaḥ |
Ablative | sampratyāyakatvāt | sampratyāyakatvābhyām | sampratyāyakatvebhyaḥ |
Genitive | sampratyāyakatvasya | sampratyāyakatvayoḥ | sampratyāyakatvānām |
Locative | sampratyāyakatve | sampratyāyakatvayoḥ | sampratyāyakatveṣu |