Declension table of ?sampratyāyaka

Deva

NeuterSingularDualPlural
Nominativesampratyāyakam sampratyāyake sampratyāyakāni
Vocativesampratyāyaka sampratyāyake sampratyāyakāni
Accusativesampratyāyakam sampratyāyake sampratyāyakāni
Instrumentalsampratyāyakena sampratyāyakābhyām sampratyāyakaiḥ
Dativesampratyāyakāya sampratyāyakābhyām sampratyāyakebhyaḥ
Ablativesampratyāyakāt sampratyāyakābhyām sampratyāyakebhyaḥ
Genitivesampratyāyakasya sampratyāyakayoḥ sampratyāyakānām
Locativesampratyāyake sampratyāyakayoḥ sampratyāyakeṣu

Compound sampratyāyaka -

Adverb -sampratyāyakam -sampratyāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria