Declension table of ?sampratyāgatā

Deva

FeminineSingularDualPlural
Nominativesampratyāgatā sampratyāgate sampratyāgatāḥ
Vocativesampratyāgate sampratyāgate sampratyāgatāḥ
Accusativesampratyāgatām sampratyāgate sampratyāgatāḥ
Instrumentalsampratyāgatayā sampratyāgatābhyām sampratyāgatābhiḥ
Dativesampratyāgatāyai sampratyāgatābhyām sampratyāgatābhyaḥ
Ablativesampratyāgatāyāḥ sampratyāgatābhyām sampratyāgatābhyaḥ
Genitivesampratyāgatāyāḥ sampratyāgatayoḥ sampratyāgatānām
Locativesampratyāgatāyām sampratyāgatayoḥ sampratyāgatāsu

Adverb -sampratyāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria