Declension table of sampratyāgataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampratyāgatam | sampratyāgate | sampratyāgatāni |
Vocative | sampratyāgata | sampratyāgate | sampratyāgatāni |
Accusative | sampratyāgatam | sampratyāgate | sampratyāgatāni |
Instrumental | sampratyāgatena | sampratyāgatābhyām | sampratyāgataiḥ |
Dative | sampratyāgatāya | sampratyāgatābhyām | sampratyāgatebhyaḥ |
Ablative | sampratyāgatāt | sampratyāgatābhyām | sampratyāgatebhyaḥ |
Genitive | sampratyāgatasya | sampratyāgatayoḥ | sampratyāgatānām |
Locative | sampratyāgate | sampratyāgatayoḥ | sampratyāgateṣu |