Declension table of ?sampratyāgata

Deva

MasculineSingularDualPlural
Nominativesampratyāgataḥ sampratyāgatau sampratyāgatāḥ
Vocativesampratyāgata sampratyāgatau sampratyāgatāḥ
Accusativesampratyāgatam sampratyāgatau sampratyāgatān
Instrumentalsampratyāgatena sampratyāgatābhyām sampratyāgataiḥ sampratyāgatebhiḥ
Dativesampratyāgatāya sampratyāgatābhyām sampratyāgatebhyaḥ
Ablativesampratyāgatāt sampratyāgatābhyām sampratyāgatebhyaḥ
Genitivesampratyāgatasya sampratyāgatayoḥ sampratyāgatānām
Locativesampratyāgate sampratyāgatayoḥ sampratyāgateṣu

Compound sampratyāgata -

Adverb -sampratyāgatam -sampratyāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria