Declension table of ?sampratolī

Deva

FeminineSingularDualPlural
Nominativesampratolī sampratolyau sampratolyaḥ
Vocativesampratoli sampratolyau sampratolyaḥ
Accusativesampratolīm sampratolyau sampratolīḥ
Instrumentalsampratolyā sampratolībhyām sampratolībhiḥ
Dativesampratolyai sampratolībhyām sampratolībhyaḥ
Ablativesampratolyāḥ sampratolībhyām sampratolībhyaḥ
Genitivesampratolyāḥ sampratolyoḥ sampratolīnām
Locativesampratolyām sampratolyoḥ sampratolīṣu

Compound sampratoli - sampratolī -

Adverb -sampratoli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria