Declension table of ?sampratividā

Deva

FeminineSingularDualPlural
Nominativesampratividā samprativide sampratividāḥ
Vocativesamprativide samprativide sampratividāḥ
Accusativesampratividām samprativide sampratividāḥ
Instrumentalsampratividayā sampratividābhyām sampratividābhiḥ
Dativesampratividāyai sampratividābhyām sampratividābhyaḥ
Ablativesampratividāyāḥ sampratividābhyām sampratividābhyaḥ
Genitivesampratividāyāḥ sampratividayoḥ sampratividānām
Locativesampratividāyām sampratividayoḥ sampratividāsu

Adverb -sampratividam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria