Declension table of ?samprativid

Deva

MasculineSingularDualPlural
Nominativesamprativit sampratividau sampratividaḥ
Vocativesamprativit sampratividau sampratividaḥ
Accusativesampratividam sampratividau sampratividaḥ
Instrumentalsampratividā sampratividbhyām sampratividbhiḥ
Dativesamprativide sampratividbhyām sampratividbhyaḥ
Ablativesampratividaḥ sampratividbhyām sampratividbhyaḥ
Genitivesampratividaḥ sampratividoḥ sampratividām
Locativesampratividi sampratividoḥ samprativitsu

Compound samprativit -

Adverb -samprativit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria