Declension table of ?samprativedhikī

Deva

FeminineSingularDualPlural
Nominativesamprativedhikī samprativedhikyau samprativedhikyaḥ
Vocativesamprativedhiki samprativedhikyau samprativedhikyaḥ
Accusativesamprativedhikīm samprativedhikyau samprativedhikīḥ
Instrumentalsamprativedhikyā samprativedhikībhyām samprativedhikībhiḥ
Dativesamprativedhikyai samprativedhikībhyām samprativedhikībhyaḥ
Ablativesamprativedhikyāḥ samprativedhikībhyām samprativedhikībhyaḥ
Genitivesamprativedhikyāḥ samprativedhikyoḥ samprativedhikīnām
Locativesamprativedhikyām samprativedhikyoḥ samprativedhikīṣu

Compound samprativedhiki - samprativedhikī -

Adverb -samprativedhiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria